B 73-3 Yamagītā

Manuscript culture infobox

Filmed in: B 73/3
Title: Yamagītā
Dimensions: 23.5 x 11.5 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/126
Remarks:

Reel No. B 73/3

Inventory No. 82694

Title Yamagītā

Remarks

Author Bālakṛṣṇa Śarmā

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 11.5 cm

Binding Hole

Folios 6

Lines per Folio 5

Foliation figures on the verso, in the left under the abbreviation ya.gī and in the right under the word rāmaḥ

Date of Copying SAM 1898

Place of Deposit NAK

Accession No. 3/126

Manuscript Features

On the front cover-leaf is written: yamagītā

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

yama uvāca ||

bhṛtyā ga[c]chaṃtu bhūrlokaṃ parityajyata vaiṣṇavān ||
avaiṣṇavān anācārān ānaya ‥ prayatnataḥ || 1 ||

dūta uvāca ||

kiṃ rūpaṃ vaiṣṇāvānāṃ ca vaiṣṇavānāṃ kathaṃcanaḥ ||
tavoktaṃ śrotum i[c]chāmi tan me brūhi suniścitaṃ || 2 ||

yama uvāca ||

pativratā gṛhe yasya satyavādī sadā naraḥ ||
atithīn pūjayen nityaṃ dṛṣṭvā cakṣur nimīlayet || 3 || (fol. 1v1–5)

End

yatra sthāne sadokṣiṣṭaṃ śvānamārjārakukkuṭāḥ
śūkaro niṃdakaś caiva tatra viśrāmyatāṃ tvayā 35

vākyaṃ śrutvā yamasyātha dūtāharṣaṇam upāgatāḥ ||
svayaṃ vicārya he dūta pīḍyaṃtāṃ pāpino janāḥ || 36 ||

idaṃ stotraṃ paṭhen nityaṃ alpamṛtyuvināśanaṃ
saṃkhyākāle paṭhen nityaṃ dharmavākya anusmaran || 37

aputro labhate putraṃ nirdhano labhate dhanaṃ ||
vyādhito mucyate rogī vighnaṃ caiva na jāyate 38

paṭhatāṃ śṛṇvatāṃ caiva yamagītām anuttamāṃ ||
yamadūtair na pīḍyaṃte svapne teṣāṃ kadācanaḥ 39 | (fol. 5v1–6r2)

Colophon

iti śrīyamakṛtā yamagītā samāptā ||    || iti samvat 1898 sālam iti āṣāḍhavadi 13 roja 5 likhitaṃ idaṃ pustakaṃ vālakṛṣṇaśarmaṇā || śubham astu || śubham || śubham || śubham || (fol. 6r2–4)

Microfilm Details

Reel No. B 73/3

Date of Filming none

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 03-06-2011