B 73-3 Yamagītā
Manuscript culture infobox
Filmed in: B 73/3
Title: Yamagītā
Dimensions: 23.5 x 11.5 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/126
Remarks:
Reel No. B 73/3
Inventory No. 82694
Title Yamagītā
Remarks
Author Bālakṛṣṇa Śarmā
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.5 x 11.5 cm
Binding Hole
Folios 6
Lines per Folio 5
Foliation figures on the verso, in the left under the abbreviation ya.gī and in the right under the word rāmaḥ
Date of Copying SAM 1898
Place of Deposit NAK
Accession No. 3/126
Manuscript Features
On the front cover-leaf is written: yamagītā
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
yama uvāca ||
bhṛtyā ga[c]chaṃtu bhūrlokaṃ parityajyata vaiṣṇavān ||
avaiṣṇavān anācārān ānaya ‥ prayatnataḥ || 1 ||
dūta uvāca ||
kiṃ rūpaṃ vaiṣṇāvānāṃ ca vaiṣṇavānāṃ kathaṃcanaḥ ||
tavoktaṃ śrotum i[c]chāmi tan me brūhi suniścitaṃ || 2 ||
yama uvāca ||
pativratā gṛhe yasya satyavādī sadā naraḥ ||
atithīn pūjayen nityaṃ dṛṣṭvā cakṣur nimīlayet || 3 || (fol. 1v1–5)
End
yatra sthāne sadokṣiṣṭaṃ śvānamārjārakukkuṭāḥ
śūkaro niṃdakaś caiva tatra viśrāmyatāṃ tvayā 35
vākyaṃ śrutvā yamasyātha dūtāharṣaṇam upāgatāḥ ||
svayaṃ vicārya he dūta pīḍyaṃtāṃ pāpino janāḥ || 36 ||
idaṃ stotraṃ paṭhen nityaṃ alpamṛtyuvināśanaṃ
saṃkhyākāle paṭhen nityaṃ dharmavākya anusmaran || 37
aputro labhate putraṃ nirdhano labhate dhanaṃ ||
vyādhito mucyate rogī vighnaṃ caiva na jāyate 38
paṭhatāṃ śṛṇvatāṃ caiva yamagītām anuttamāṃ ||
yamadūtair na pīḍyaṃte svapne teṣāṃ kadācanaḥ 39 | (fol. 5v1–6r2)
Colophon
iti śrīyamakṛtā yamagītā samāptā || || iti samvat 1898 sālam iti āṣāḍhavadi 13 roja 5 likhitaṃ idaṃ pustakaṃ vālakṛṣṇaśarmaṇā || śubham astu || śubham || śubham || śubham || (fol. 6r2–4)
Microfilm Details
Reel No. B 73/3
Date of Filming none
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 03-06-2011